श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदि कर्मफलप्रयुक्तेन कर्तव्यं कर्म, कथं तर्हि कर्तव्यमिति ; उच्यते
यदि कर्मफलप्रयुक्तेन कर्तव्यं कर्म, कथं तर्हि कर्तव्यमिति ; उच्यते

आसक्तिरकरणे न युक्ता चेत् , तर्हि क्लेशात्मकं कर्म किमुद्दिश्य कर्तव्यम् ? इत्याशङ्कामनूद्य, श्लोकान्तरमवतारयति -

यदीत्यादिना ।