श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्मोक्तम् , एतस्मात्कर्मणः
यत्पुनः समत्वबुद्धियुक्तमीश्वराराधनार्थं कर्मोक्तम् , एतस्मात्कर्मणः

किमिति योगस्थेन तत्त्वज्ञानमुद्दिश्य कर्म कर्तव्यम् , फलाभिलाषेऽपि  तदनुष्ठानस्य सुलभत्वात् ? इत्याशङ्क्य, यथोक्तयोगयुक्तं कर्म स्तुवन् , अनन्तरश्लोकमुत्थापयति -

यत् पुनरिति ।

अवरं कर्म - बुद्धिसम्बन्धविरुद्धमिति शेषः ।