बुद्धियोगस्य फलवत्त्वे फलितमाह -
तस्मादिति ।
पूर्वार्धं व्याचष्टे -
बुद्धीत्यादिना ।
ननु - समत्वबुद्धिमात्रात् न पुण्यपापनिवृत्तिर्युक्ता, परमार्थदर्शनवतस्तन्निवृत्तिप्रसिद्धेः, इति तत्राह -
सत्त्वेति ।
उत्तरार्धं व्याचष्टे -
तस्मादिति ।
स्वधर्ममनुतिष्ठतो यथोक्तयोगार्थं किमर्थं मनो योजनीयम् ? इत्याशङ्क्याह -
योगो हीति ।
तर्हि यथोक्तयोगसामर्थ्यादेव दर्शितफलसिद्धेरनास्था स्वधर्मानुष्ठाने प्राप्ता, इत्याशङ्क्याह -
स्वधर्माख्येष्विति ।
ईश्वरार्पितचेतस्तया कर्मसु वर्तमानस्य - अनुष्ठाननिष्ठस्य या यथोक्ता बुद्धिः, तत् तेषु कौशलम् इति योजना ।
कर्मणां बन्धस्वभावत्वात् तदनुष्ठाने बन्धानुबन्धः स्यात् , इत्याशङ्क्य कौशलमेव विशदयति -
तद्धीति ।
समत्वबुद्धेरेवंफलत्वे स्थिते फलितमुपसंहरति -
तस्मादिति
॥ ५० ॥