श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥
क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयःक्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशतिसंमोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिःततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशःकार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यतेबुद्धिनाशात् प्रणश्यतितावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम्तदयोग्यत्वे नष्ट एव पुरुषो भवतिअतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः ॥ ६३ ॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३ ॥
क्रोधात् भवति संमोहः अविवेकः कार्याकार्यविषयःक्रुद्धो हि संमूढः सन् गुरुमप्याक्रोशतिसंमोहात् स्मृतिविभ्रमः शास्त्राचार्योपदेशाहितसंस्कारजनितायाः स्मृतेः स्यात् विभ्रमो भ्रंशः स्मृत्युत्पत्तिनिमित्तप्राप्तौ अनुत्पत्तिःततः स्मृतिभ्रंशात् बुद्धिनाशः बुद्धेर्नाशःकार्याकार्यविषयविवेकायोग्यता अन्तःकरणस्य बुद्धेर्नाश उच्यतेबुद्धिनाशात् प्रणश्यतितावदेव हि पुरुषः यावदन्तःकरणं तदीयं कार्याकार्यविषयविवेकयोग्यम्तदयोग्यत्वे नष्ट एव पुरुषो भवतिअतः तस्यान्तःकरणस्य बुद्धेर्नाशात् प्रणश्यति पुरुषार्थायोग्यो भवतीत्यर्थः ॥ ६३ ॥

क्रोधस्य संमोहहेतुत्वमनुभवेन द्रढयति -

क्रुद्धो हीति ।

आक्रोशति - अधिक्षिपति । तदयोग्यत्वमपेरर्थः ।

संमोहकार्यं कथयति -

संमोहादिति ।

स्मृतेर्निमित्तनिवेदनद्वारा स्वरूपं  निरूपयति -

शास्त्रेति ।

क्षणिकत्वादेवतस्याः स्वतो नाशसम्भवात् , न संमोहाधीनत्वं तस्येत्याशङ्क्याह -

स्मृतीति ।

स्मृतिभ्रंशेऽपि कथं बुद्धिनाशः स्वरूपतः सिध्यति ? तत्राह -

कार्येति ।

ननु - पुरुषस्य नित्यसिद्धस्य बुद्धिनाशेऽपि प्रणाशो न कल्पते, तत्राह -

तावदेवेति ।

कार्याकार्यविवेचनयोग्यान्तःकरणाभावे सतोऽपि पुरुषस्य करणाभावात् , अपगततत्त्वविवेकविवक्षया नष्टत्वव्यपदेशः ।

तदेतदाह -

पुरुषार्थेति

॥ ६३ ॥