‘यततो हि’ (भ. गी. २-६०) इत्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वात् अस्ति पुनरुक्तिः, इत्याशङ्क्य परिहरति -
यततो हीत्यादीना ।
‘ध्यायतो विषयान्’ (भ. गी. २-६२) इत्यादिना उपपत्तिवचनमुन्नेयम् ।