श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यततो हि’ (भ. गी. २ । ६०) इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्तिमुक्त्वा तं चार्थमुपपाद्य उपसंहरति
यततो हि’ (भ. गी. २ । ६०) इत्युपन्यस्तस्यार्थस्य अनेकधा उपपत्तिमुक्त्वा तं चार्थमुपपाद्य उपसंहरति

‘यततो हि’ (भ. गी. २-६०) इत्यादिश्लोकाभ्यामुक्तस्यैवार्थस्य प्रकृतश्लोकाभ्यामपि कथ्यमानत्वात् अस्ति पुनरुक्तिः, इत्याशङ्क्य परिहरति -

यततो हीत्यादीना ।

‘ध्यायतो विषयान्’ (भ. गी. २-६२) इत्यादिना उपपत्तिवचनमुन्नेयम् ।