सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह -
तमःस्वभावत्वादिति ।
सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति -
किं तदित्यादिना ।
स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वम् ? इत्याशङ्क्याह -
यथेति ।
तत्र हेतुमाह-
अगोचरत्वादिति ।
अतद्बुद्धीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्तबुद्धीनाम् अप्रतिपन्नत्वात् परमार्थतत्त्वं निशेव अविदुषामित्यर्थः ।
तस्यामित्यादि व्याचष्टे -
तस्यामिति ।
निशावदुक्तायामवस्थायामिति यावत् । योगीति ज्ञानी कथ्यते ।
द्वितीयार्धं विभजते -
यस्यामिति ।
प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह -
प्रसुप्ता इवेति ।
परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह -
अविद्यारूपत्वादिति ।