श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम्किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयःयथा नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगोचरत्वादतद्बुद्धीनाम्तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् , जितेन्द्रियो योगीत्यर्थःयस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेः
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
या निशा रात्रिः सर्वपदार्थानामविवेककरी तमःस्वभावत्वात् सर्वभूतानां सर्वेषां भूतानाम्किं तत् परमार्थतत्त्वं स्थितप्रज्ञस्य विषयःयथा नक्तञ्चराणाम् अहरेव सदन्येषां निशा भवति, तद्वत् नक्तञ्चरस्थानीयानामज्ञानां सर्वभूतानां निशेव निशा परमार्थतत्त्वम् , अगोचरत्वादतद्बुद्धीनाम्तस्यां परमार्थतत्त्वलक्षणायामज्ञाननिद्रायाः प्रबुद्धो जागर्ति संयमी संयमवान् , जितेन्द्रियो योगीत्यर्थःयस्यां ग्राह्यग्राहकभेदलक्षणायामविद्यानिशायां प्रसुप्तान्येव भूतानि जाग्रति इति उच्यन्ते, यस्यां निशायां प्रसुप्ता इव स्वप्नदृशः, सा निशा अविद्यारूपत्वात् परमार्थतत्त्वं पश्यतो मुनेः

सर्वप्राणिनां निशा पदार्थाविवेककरी इत्यत्र हेतुमाह -

तमःस्वभावत्वादिति ।

 सर्वप्राणिसाधारणीं प्रसिद्धां निशां दर्शयित्वा, तामेव प्रकृतानुगुणत्वेन प्रश्नपूर्वकं विशदयति -

किं तदित्यादिना ।

स्थितप्रज्ञविषयस्य परमार्थतत्त्वस्य प्रकाशैकस्वभावस्य कथमज्ञानं प्रति निशात्वम् ? इत्याशङ्क्याह -

यथेति ।

तत्र हेतुमाह-

अगोचरत्वादिति ।

अतद्बुद्धीनां परमार्थतत्त्वातिरिक्ते द्वैतप्रपञ्चे प्रवृत्तबुद्धीनाम् अप्रतिपन्नत्वात् परमार्थतत्त्वं निशेव अविदुषामित्यर्थः ।

तस्यामित्यादि व्याचष्टे -

तस्यामिति ।

निशावदुक्तायामवस्थायामिति यावत् । योगीति ज्ञानी कथ्यते ।

द्वितीयार्धं विभजते -

यस्यामिति ।

प्रसुप्तानां जागरणं विरुद्धम् , इत्याशङ्क्याह -

प्रसुप्ता इवेति ।

परमार्थतत्त्वमनुभवतो निवृत्ताविद्यस्य संन्यासिनो द्वैतावस्था निशा इत्यत्र हेतुमाह -

अविद्यारूपत्वादिति ।