श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
योऽयं लौकिको वैदिकश्च व्यवहारः उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते, अविद्यायाश्च विद्याविरोधात् निवृत्तिः, इत्येतमर्थं स्फुटीकुर्वन् आह
योऽयं लौकिको वैदिकश्च व्यवहारः उत्पन्नविवेकज्ञानस्य स्थितप्रज्ञस्य अविद्याकार्यत्वात् अविद्यानिवृत्तौ निवर्तते, अविद्यायाश्च विद्याविरोधात् निवृत्तिः, इत्येतमर्थं स्फुटीकुर्वन् आह

आत्मविदः स्थितप्रज्ञस्य सर्वकर्मपरित्यागेऽधिकारः, तद्विपरीतस्य अज्ञस्य कर्मणि, इत्येतस्मिन्नर्थे समनन्तरश्लोकमवतारयति-

योऽयमिति ।

अविद्यानिवृत्तौ सर्वकर्मनिवृत्तिश्चेत् , तन्निवृत्तिरेव कथम् ? इत्याशङ्क्याह -

अविद्यायाश्चेति ।

स्फुटीकुर्वन् बाह्याभ्यन्तरकरणानां पराक्प्रत्यक्प्रवृत्तिवत् तथाविधे दर्शने च मिथो विरुध्येते, पराग्दर्शनस्य अनाद्यात्मावरणाविद्याकार्यत्वात् , आत्मदर्शनस्य च तन्निवर्तकत्वात् , ततश्च आत्मदर्शनार्थमिन्द्रियाण्यर्थेभ्यो निगृह्णीयात् इत्याहेति योजना