अशेषविषयत्यागे जीवनमपि कथम् ? इत्याशङ्क्याह -
जीवनेति ।
सम्भवद्रागद्वेषादिके देशे निवासव्यावृत्त्यर्थं चरतीत्येतद् व्याचष्टे-
पर्यटतीति ।
‘विहाय कामान्’ (भ. गी. २-७१) इत्यनेन पुनरुक्तिं परिहरति-
शरीरेति ।
निःस्पृहत्वमुक्त्वा निर्ममत्वं पुनर्वदन् , कथं पुनरुक्तिमार्थिकीं न पश्यसि ? इत्याशङ्क्याह -
शरीरजीवनेति ।
सत्यहङ्कारे ममकारस्य आवश्यकत्वात् निरहङ्कारत्वं व्याकरोति -
विद्यावत्त्वादीति ।
‘स शान्तिमाप्नोति’ इत्युक्तमुपसंहरति -
स एवंभूत इति ।
संन्यासिनो मोक्षमपेक्षमाणस्य सर्वकामपरित्यागादीनि श्लोकोक्तानि विशेषणानि यत्नसाध्यानि, तत्संमतिफलं तु कैवल्यमित्यर्थः ॥ ७१ ॥