यदि गृहस्थेनापि मनसा समस्ताभिमानं हित्वा कूटस्थं ब्रह्म आत्मानं परिभावयता ब्रह्मनिर्वाणमाप्यते, प्राप्तं तर्हि मौढ्यादिविडम्बनमेव, इत्याशङ्क्याह -
यस्मादिति ।
शब्दादिविषयप्रवणस्य ततदिच्छाभेदमानिनो न मुक्तिः, इति व्यतिरेकस्य सिद्धत्वात् , पूर्वोक्तमन्वयं निगमयितुमनन्तरं वाक्यमित्यर्थः ।