गृहस्थः संन्यासी इत्युभावपि चेन्मुक्तिभोगिनौ, किं तर्हि कष्टेन सर्वथैव संन्यासेन इत्याशङ्क्य, संन्यासिव्यतिरिक्तानामन्तरायसम्भवात् अपेक्षितः संन्यासो मुमुक्षोः, इत्याह -
एषेति ।
स्थितिमेव व्याचष्टे -
सर्वमिति ।
न विमुह्यतीति पुनर्नञोऽनुकर्षणमन्वयार्थम् । संन्यासिनो विमोहाभावेऽपि गृहस्थो धनहान्यादिनिमित्तं प्रायेण विमुह्यति । विक्षिप्तः सन् परमार्थविवेकरहितो भवतीत्यर्थः । यथोक्ता ब्राह्मी स्थितिः - सर्वकर्मसंन्यासपूर्विका ब्रह्मनिष्ठा, तस्यां स्थित्वा तामिमाम् , आयुषश्चतुर्थेऽपि भागे कृत्वेत्यर्थः ।
अपिशब्दसूचितं कैमुतिकन्यायमाह -
किमु वक्तव्यमिति ।
तदेवं तत्त्वम्पदार्थौ, तदैक्यम् , वाक्यार्थः, तज्ज्ञानादेकाकिनो मुक्तिः, तदुपायश्च - इत्येतेषामेकैकत्र श्लोके प्राधान्येन प्रदर्शितमिति निष्ठाद्वयमुपायोपेयभूतमध्यायेन सिद्धम् ॥ ७२ ॥