श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः, मुमुक्षोः सर्वकर्मसंन्यासविधानात्पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाया भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति, कर्मणा प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयःत्यज धर्ममधर्मं उभे सत्यानृते त्यजउभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ (मो. ध. ३२९ । ४०) संसारमे निःसारं दृष्ट्वा सारदिदृक्षयाप्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ( ? ) इति बृहस्पतिःकर्मणा बध्यते जन्तुर्विद्यया विमुच्यतेतस्मात्कर्म कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इति शुकानुशासनम्इहापि सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादि
सिद्धस्तर्हि सर्वाश्रमिणां ज्ञानकर्मणोः समुच्चयः, मुमुक्षोः सर्वकर्मसंन्यासविधानात्पुत्रैषणाया वित्तैषणायाश्च लोकैषणायाश्च व्युत्थाया भिक्षाचर्यं चरन्ति’ (बृ. उ. ३ । ५ । १) तस्मात् न्यासमेषां तपसामतिरिक्तमाहुः’ (तै. ना. ७९) न्यास एवात्यरेचयत्’ (तै. ना. ७८) इति, कर्मणा प्रजया धनेन त्यागेनैके अमृतत्वमानशुः’ (तै. ना. १२) इति ब्रह्मचर्यादेव प्रव्रजेत्’ (जा. उ. ४) इत्याद्याः श्रुतयःत्यज धर्ममधर्मं उभे सत्यानृते त्यजउभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज । ’ (मो. ध. ३२९ । ४०) संसारमे निःसारं दृष्ट्वा सारदिदृक्षयाप्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः’ ( ? ) इति बृहस्पतिःकर्मणा बध्यते जन्तुर्विद्यया विमुच्यतेतस्मात्कर्म कुर्वन्ति यतयः पारदर्शिनः’ (मो. ध. २४१ । ७) इति शुकानुशासनम्इहापि सर्वकर्माणि मनसा संन्यस्य’ (भ. गी. ५ । १३) इत्यादि

यदि सर्वेषामाश्रमाणां श्रुतिस्मृतिमूलत्वं, तर्हि तत्तदाश्रमविहितकर्मणां ज्ञानेन समुच्चयः सिध्यतीति शङ्कते -

सिद्धस्तर्हीति ।

यद्यपि ज्ञानोत्पत्तावाश्रमकर्मणां साधनत्वं, तथाऽपि ज्ञानमुत्पन्नं नैव फले सहकारित्वेन तान्यपेक्षते, अन्यथा संन्यासविध्यनुपपत्तेरिति दूषयति -

न मुमुक्षोरिति ।

संन्यासविधानमेवानुक्रामति -

व्युत्थायेत्यादिना ।

एषणाभ्यो वैमुख्येनोत्थानं - तत्परित्यागः ।

आश्रमसम्पत्त्यनन्तरं तत्र विहितधर्मकलापानुष्ठानमपि कर्तव्यमित्याह -

अथेति ।

प्रागुक्तानां सत्यादीनामल्पफलत्वाद् न्यासस्य च ज्ञानद्वारा मोक्षफलत्वादित्याह -

तस्मादिति ।

अतिरिक्तम् -अतिशयवन्तं, महाफलमिति यावत् ।

प्रकृतकर्मभ्यः सकाशान्न्यास एवातिशयवान् आसीदित्युक्तेऽर्थे वाक्यान्तरं पठति -

न्यास एवेति ।

लोकत्रयहेतुं साधनत्रयं परित्यज्य संसाराद् विरक्ताः संन्यासपूर्वकादात्मज्ञानादेव प्राप्तवन्तो मोक्षमित्याह -

न कर्मणेति ।

सति वैराग्य नास्ति कर्मापेक्षा, सत्यां सामग्र्यां कार्याक्षेपानुपपत्तेरित्याह -

ब्रह्मचर्यादेवेति ।

इत्याद्याः - सर्वकर्मसंन्यासविधायिन्यः, श्रुतयः, भवन्तीति शेषः ।

‘आत्मानमेव लोकमिच्छन्तः प्रव्रजन्ति’ (बृ. उ. ४-४-२२) इत्यादिवाक्यसङ्ग्रहार्थमादिपदम् । तत्रैव स्मृतिमुदाहरति -

त्यजेति ।

धर्माधर्मयोः सत्यानृतयोश्च संसारारम्भ्कत्वाद् मुमुक्षुणा तत्त्यागे प्रयतितव्यमित्यर्थः ।

त्यक्तृत्वाभिमानस्यापि तत्त्वतः स्वरूपसम्बन्धाभावात् त्याज्यत्वमविशिष्टमित्याह -

येनेति ।

अनुभवानुसारेण प्रमातृताप्रमुखरय संसारस्य दुःखफलत्वमालक्ष्य मोक्षहेतुसम्यग्ज्ञानसिद्धये ब्रह्मचर्यादेव पारिव्रज्यमनुष्ठेयमित्युत्पत्तिविधिमुपन्यस्यति -

संसारमिति ।

तत्त्वज्ञानमुद्दिश्य ब्रह्मचर्यादेव कर्मसंन्याससामग्रीमभिदधानो विनियोगविधिं सूचयति -

परमिति ।

ज्ञानकर्मणोरसमुच्चयार्थं फलविभागं कथयति -

कर्मणेति ।

उक्तं फलविभागमनूद्य ज्ञाननिष्ठानां कर्मसंन्यासस्य कर्तव्यत्वमाह -

तस्मादिति ।

वाक्यशेषेऽपि सर्वकर्मसंन्यासो विवक्षितोऽस्तीत्याह -

इहापीति ॥