श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मोक्षस्य अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम्नित्यानि प्रत्यवायपरिहारार्थानि इति चेत् , ; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः हि अग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिनामपि कर्मिणाम् तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति असतः सज्जन्मासम्भवश्रुतेःयदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणमित्युक्तं स्यात् ; विहितस्य करणाकरणयोः दुःखमात्रफलत्वात्तथा कारकं शास्त्रं ज्ञापकम् इत्यनुपपन्नार्थं कल्पितं स्यात् चैतदिष्टम्तस्मात् संन्यासिनां कर्माणिअतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः ; ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति अर्जुनस्य प्रश्नानुपपत्तेश्च
मोक्षस्य अकार्यत्वात् मुमुक्षोः कर्मानर्थक्यम्नित्यानि प्रत्यवायपरिहारार्थानि इति चेत् , ; असंन्यासिविषयत्वात् प्रत्यवायप्राप्तेः हि अग्निकार्याद्यकरणात् संन्यासिनः प्रत्यवायः कल्पयितुं शक्यः, यथा ब्रह्मचारिणामसंन्यासिनामपि कर्मिणाम् तावत् नित्यानां कर्मणामभावादेव भावरूपस्य प्रत्यवायस्य उत्पत्तिः कल्पयितुं शक्या, कथमसतः सज्जायेत’ (छा. उ. ६ । २ । २) इति असतः सज्जन्मासम्भवश्रुतेःयदि विहिताकरणात् असम्भाव्यमपि प्रत्यवायं ब्रूयात् वेदः, तदा अनर्थकरः वेदः अप्रमाणमित्युक्तं स्यात् ; विहितस्य करणाकरणयोः दुःखमात्रफलत्वात्तथा कारकं शास्त्रं ज्ञापकम् इत्यनुपपन्नार्थं कल्पितं स्यात् चैतदिष्टम्तस्मात् संन्यासिनां कर्माणिअतो ज्ञानकर्मणोः समुच्चयानुपपत्तिः ; ज्यायसी चेत् कर्मणस्ते मता बुद्धिः’ (भ. गी. ३ । १) इति अर्जुनस्य प्रश्नानुपपत्तेश्च

ज्ञानार्थिनो मुमुक्षोः संन्यासविध्यनुपपत्तिबाधितं समुच्चयविधिवचनमित्युक्तम् ; इदानाीं मोक्षस्वभावालोचनयाऽपि समुच्चयवचनमनुचितमित्याह -

मोक्षस्य चेति ।

‘अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसज्जंश्चेन्द्रियार्थेषु नरः पतनमृच्छति ॥‘ (मनु ११ - १४) इति स्मृतेः मुमुक्षुणाऽपि प्रत्यवायनिवृत्तये कर्तव्यं नित्यकर्मेति शङ्कते -

नित्यानीति ।

यो यस्मिन् कर्मण्यधिकृतस्तस्य तदकरणात् प्रत्यवायो भवति, न तु कर्मानधिकारिणः संन्यासिनस्तदकरणात् प्रत्यवायः सम्भवतीति दूषयति -

नासंन्यासीति ।

तदेव स्पष्टयति -

न हीति ।

समिद्धोमाध्ययनाद्यकरणात् प्रत्यवायः संन्यासिनो नास्तीत्यर्थः ।

तत्र व्यतिरेकोदाहरणमाह -

यथेति ।

अकरणात् प्रत्यवायोत्पत्तिमभ्युपेत्योक्तं ; सम्प्रति प्रतिषिद्धकरणादेव प्रत्यवायो न त्वकरणात् अभावाद् भावोत्पत्तेर्लोकवेदविरुद्धत्वादित्याह -

न तावदिति ।

ननु नित्यकर्मविधायी वेदस्तदकरणात् प्रत्यवायो भवतीति ब्रवीति, तत् कथमकरणात् प्रत्यवायो न भवतीति श्रुतिमाश्रित्योच्यते, श्रुत्यन्तरविरोधादिति, तत्राह -

यदीति ।

विहितस्याकरणे सति अनर्थप्राप्तेर्न नित्यकर्मविधायी वेदोऽनर्थकरत्वेनाप्रमाणमित्याशङ्क्याह -

विहितस्येति ।

न विहितस्य करणे पितृलोकप्राप्तिलक्षणं फलं भवतेष्यते, धूमादिना नयनपीडादिदुःखं तु प्रत्यक्षमेव, अकरणे च प्रत्यवायोत्पत्तिः, उभयथाऽपि पुरुषस्यानर्थकरो वेदोऽप्रमाणमेव स्यादित्यर्थः ।

नन्वभावस्यापि भावोत्पादनसामर्थ्यं वेदः सम्पादयिष्यति, तथा च विहिताकरणप्रत्यवायपरिहारो विहितकरणे फलिष्यतीति, नेत्याह -

तथा चेति ।

लोकप्रसिद्धपदार्थशक्त्याश्रयणेन शास्त्रप्रवृत्त्यङ्गीकारात्  अपूर्वशक्त्याधानायोगाद् ज्ञापकमेव शास्त्रमित्यर्थः ।

कारकत्वे च तस्याप्रामाण्यमप्रत्यूहं स्यादित्याह -

कारकमिति ।

भवतु शास्त्रस्याप्रामाण्यमित्याशङ्क्यपौरुषेयतया शेषदोषानागान्धितत्वाद् मैवमित्याह -

न चेति ।

अनिर्वाच्यानुपलम्भस्य संवेदनमभावज्ञाने कारणं, समीहितसाधनज्ञानं तु चरणन्यासादि प्रवृत्तिक्रारणमित्यङ्गीकृत्योपसंहरति -

तस्मादिति ।

अकरणात् प्रत्यवायोत्पत्यसम्भवस्तच्छब्दार्थः ।

संन्यासिनां - ज्ञाननिष्ठानां, कर्मसंन्यासित्वादेव कर्मासम्भवे फलितमाह -

अत इति ।

समुच्चयानुपपत्तौ हेत्वन्तरमाह -

ज्यायसीति ।