प्रश्नानुपपत्तिमेव प्रपञ्चयति -
यदि हीति ।
समुच्चयोपदेशे प्रश्नैकदेशानुपपत्तेश्च न तदुपदेशोपपत्तिरित्याह -
अर्जुनायेति ।
‘कर्मण्येवाधिकारस्ते मा फलेषु कदाचन’ (भ. गी. २-४७) इत्यर्जुनं प्रत्युपदेशात् तं प्रति ज्यायसी बुद्धिर्नोक्तेति युक्तं, ‘तत् किम्’ (भ. गी. ३-१) इत्याद्युपालम्भवचनमित्याशङ्क्याह -
नचेति ।
येन कल्पनेन ‘ज्यायसी चेद्’ (भ. गी. ३-१) इत्यारभ्यं ‘तत्किं कर्मणि’ (भ. गी. ३-१) इत्युपालम्भात्मा प्रश्नः स्यात् तथा न युक्तं कल्पयितुम् ‘एषा तेऽभिहिता साङ्ख्ये बुद्धि’ (भ. गी. २-३९ ) इति वचनविरोधादिति योजना ।