श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ज्ञानकर्मणोः एकं वद निश्चित्य’ (भ. गी. ३ । २) इति एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवेकुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इति ज्ञाननिष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति
ज्ञानकर्मणोः एकं वद निश्चित्य’ (भ. गी. ३ । २) इति एकविषयैव प्रार्थना अनुपपन्ना, उभयोः समुच्चयसम्भवेकुरु कर्मैव तस्मात्त्वम्’ (भ. गी. ४ । १५) इति ज्ञाननिष्ठासम्भवम् अर्जुनस्य अवधारणेन दर्शयिष्यति

ज्ञानकर्मणोः समुच्चयानुपपत्तौ कारणान्तरमाह -

ज्ञानेति ।

वाक्यशेषवशादपि समुच्चयस्याशास्त्रार्थतेत्याह -

कुरु कर्मैवेति ।