येयं व्यवहारभूमिरुपलभ्यते, तत्र त्रैवर्णिकाः ज्ञानं कर्म वा शास्त्रीयमनुष्ठातुमधिक्रियन्ते। तेषां द्विधा स्थितिर्मया प्रोक्तेति पूर्वार्धं योजयति -
लोकेऽस्मिन्निति।
स्थितिमेव व्याकरोति -
अनुष्ठेयेति।
पूर्वं प्रवचनप्रसङ्गं प्रदर्शयन् प्रवक्तारं विशिनष्टि -
सर्गादाविति।
प्रवचनस्यायथार्थत्वशङ्कां वारयति -
सर्वज्ञेनेति।
अर्जुनस्य भगवदुपदेशयोग्यत्वं सूचयति -
अनघेति।
निर्धारणार्थे तत्रेति सप्तमी । ज्ञानं - परमार्थवस्तुविषयं तदेव योगशब्दितं, युज्यतेऽनेन ब्रह्मणेति व्युत्पत्तेस्तेन । निष्ठेत्यनुवर्तते।
उक्तज्ञानोपायमुपदिदिक्षुः साङ्ख्यशब्दार्थमाह -
आत्मेति।
तेषामेव कर्मनिष्ठत्वं व्यावर्तयति -
ब्रह्मचर्येति।
तेषां जपादिपारवश्येन श्रवणादिपराङ्मुखत्वं पराकरोति -
वेदान्तेति।
उक्तविशेषणवतां मुख्यसंन्यासित्वेन फलावस्थत्वं दर्शयति -
परमहंसेति।
कर्म - वर्णाश्रमविहितं धर्माख्यं तदेव युज्यते तेनाभ्युदयेनेति योगस्थेन निष्ठा कर्मिणां प्रोक्तेत्यनुषङ्गं दर्शयन्नाह -
कर्मैवेत्यादिना ।
एवं प्रतिवचनवाक्यस्थान्यक्षराणि व्याख्याय तस्यैव तात्पर्यार्थं कथयति -
यदि चेति।
इष्टस्यापि दुर्बोधत्वमाशङ्क्याह -
उक्तमिति।
ज्ञानस्यापि मूलविकलतया विभ्रमत्चमाशङ्क्याह -
वेदेष्विति।
तस्याशिष्यत्वबुद्ध्या अन्यथाकथनमित्याशङ्क्याह -
उपसन्नायेति।
तथापि तस्मिन् औदासीन्यादन्यथोक्तिरित्याशङ्क्याह -
प्रियायेति।
ब्रवीति च भिन्नपुरुषकर्तृकं निष्ठाद्वयं, तेन समुच्चयो भगवदभीष्टः शास्त्रार्थो न भवतीति शेषः।
नन्वर्जुनस्य प्रेक्षापूर्वकारित्वाद् ज्ञानकर्मश्रवणानन्तरमुभयनिर्देशानुउपपत्त्या समुच्चयानुष्ठानं सम्पत्स्यते, तद्व्यतिरिक्तानां तु ज्ञानकर्मणोर्भिन्नपुरुषानुष्ठेयत्वं श्रुत्वा प्रत्येकं तदनुष्ठानं भविष्यतीति भगवतो मतं कल्प्यते, तस्यार्जुनेऽनुरागातिरेकादितरेषु च तदभावादिति तत्राह -
यदि पुनरिति।
अप्रमाणभूतत्वम् - अनाप्तत्वम् ।न च भगवतो रागादिमत्त्वेनाप्तत्वं युक्तम्, ’समं सर्वेषु भूतेषु तिष्ठन्तम्’ इत्यादिविरोधादित्याह -
तच्चेति।
निष्ठाद्वयस्य भिन्नपुरुषानुष्ठेयत्वनिर्देशफलमुपसंहरति -
तस्मादिति।
॥३॥