श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यत्त्वनात्मज्ञः चोदितं कर्म नारभते इति तदसदेवेत्याह
यत्त्वनात्मज्ञः चोदितं कर्म नारभते इति तदसदेवेत्याह

आत्मज्ञवदनात्मज्ञस्यापि तर्हि कर्माकुर्वतो न प्रत्यवायः, शरीरेन्द्रियसङ्घातं नियन्तुमसमर्थस्य मूर्खस्यापि संन्याससम्भवादित्याशङ्क्याह -

यस्त्विति ।

तस्य चोदिताकरणं तच्छब्देन परामृश्यते -

तदसदिति ।

मिथ्याचारत्वादिति भावः ।