उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति -
कर्मेति ।
इतश्च त्वया कर्तव्यं कर्मेत्याह -
शरीरेति ।
तन्नियत तस्याधिकृतस्येति सम्बन्धः ।
स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि -
फलायेति ।
नित्यं - नियमेन कर्तव्यमित्यत्र हेतुमाह -
यत इति ।
हिशब्दोपात्तमुक्तमेव हेतुमनुवदति -
यस्मादिति ।
करणस्य अकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति -
कथमित्यादिना ।
सत्येव कर्मणि देहादिचेष्टाद्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह -
अत इति
॥ ८ ॥