श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः
शरीरयात्रापि ते प्रसिध्येदकर्मणः ॥ ८ ॥
नियतं नित्यं शास्त्रोपदिष्टम् , यो यस्मिन् कर्मणि अधिकृतः फलाय अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे अर्जुन, यतः कर्म ज्यायः अधिकतरं फलतः, हि यस्मात् अकर्मणः अकरणात् अनारम्भात्कथम् ? शरीरयात्रा शरीरस्थितिः अपि ते तव प्रसिध्येत् प्रसिद्धिं गच्छेत् अकर्मणः अकरणात्अतः दृष्टः कर्माकर्मणोर्विशेषो लोके ॥ ८ ॥
नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः
शरीरयात्रापि ते प्रसिध्येदकर्मणः ॥ ८ ॥
नियतं नित्यं शास्त्रोपदिष्टम् , यो यस्मिन् कर्मणि अधिकृतः फलाय अश्रुतं तत् नियतं कर्म, तत् कुरु त्वं हे अर्जुन, यतः कर्म ज्यायः अधिकतरं फलतः, हि यस्मात् अकर्मणः अकरणात् अनारम्भात्कथम् ? शरीरयात्रा शरीरस्थितिः अपि ते तव प्रसिध्येत् प्रसिद्धिं गच्छेत् अकर्मणः अकरणात्अतः दृष्टः कर्माकर्मणोर्विशेषो लोके ॥ ८ ॥

उक्तमेव हेतुं भगवदनुमतिकथनेन स्फुटयति -

कर्मेति ।

इतश्च त्वया कर्तव्यं कर्मेत्याह -

शरीरेति ।

तन्नियत तस्याधिकृतस्येति सम्बन्धः ।

स्वर्गादिफले दर्शपूर्णमासादावधिकृतस्य तस्य तदपि नित्यं स्यादित्याशङ्क्य विशिनष्टि -

फलायेति ।

नित्यं - नियमेन कर्तव्यमित्यत्र हेतुमाह -

यत इति ।

हिशब्दोपात्तमुक्तमेव हेतुमनुवदति -

यस्मादिति ।

करणस्य अकरणाज्ज्यायस्त्वं प्रश्नपूर्वकं प्रकटयति -

कथमित्यादिना ।

सत्येव कर्मणि देहादिचेष्टाद्वारा शरीरं स्थातुं पारयति, तदभावे जीवनमेव दुर्लभं भवेदिति फलितमाह -

अत इति

॥ ८ ॥