श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यच्च मन्यसे बन्धार्थत्वात् कर्म कर्तव्यमिति तदप्यसत्कथम्
यच्च मन्यसे बन्धार्थत्वात् कर्म कर्तव्यमिति तदप्यसत्कथम्

‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतेर्बन्धार्थं कर्म, तत्र श्रेयोऽर्थिना कर्तव्यमित्याशङ्कामनूद्य दूषयति -

यच्चेत्यादिना ।

कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति -

कथमित्यादिना ।