‘कर्मणा बध्यते जन्तुः’ (म. भा. १२-२४१-७) इति स्मृतेर्बन्धार्थं कर्म, तत्र श्रेयोऽर्थिना कर्तव्यमित्याशङ्कामनूद्य दूषयति -
यच्चेत्यादिना ।
कर्माधिकृतस्य तदकरणमयुक्तमिति प्रतिज्ञातं प्रश्नपूर्वकं विवृणोति -
कथमित्यादिना ।