श्रेष्ठस्य तव मार्गानुवर्तित्वं मनुष्याणामुचितमेवेत्याशङ्क्य, दूषयति -
तथाचेत्यादिना ।
ईश्वरस्य कर्मण्यप्रवृत्तौ तदनुवर्तिनामपि कर्मानुपपत्तेरिति हेतुमाह -
लोकस्थितीति ।
इतश्चेश्वरेण कर्म कर्तव्यमित्याह -
किञ्चेति ।
यदि कर्म न कुर्यामिति शेषः ।
सङ्करकरणस्य कार्यं कथयति -
तेनेति ।
प्रजोपहतिः परिप्राप्यते चेत् , किं तया तव स्यादिति, तत्राह -
प्रजानामिति
॥ २४ ॥