मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
एवं
लोकसङ्ग्रहं
चिकीर्षोः
न
मम
आत्मविदः
कर्तव्यमस्ति
अन्यस्य
वा
लोकसङ्ग्रहं
मुक्त्वा
।
ततः
तस्य
आत्मविदः
इदमुपदिश्यते
—
एवं
लोकसङ्ग्रहं
चिकीर्षोः
न
मम
आत्मविदः
कर्तव्यमस्ति
अन्यस्य
वा
लोकसङ्ग्रहं
मुक्त्वा
।
ततः
तस्य
आत्मविदः
इदमुपदिश्यते
—
एवमिति
;
वृत्तमनूद्योत्तरश्लोकमवतारयति -
एवमिति ।
कर्तव्यं,कर्मेति शेषः ।