श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
सदृशम् अनुरूपं चेष्टते चेष्टां करोति | कस्य ? स्वस्याः स्वकीयायाः प्रकृतेःप्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारः वर्तमानजन्मादौ अभिव्यक्तः ; सा प्रकृतिःतस्याः सदृशमेव सर्वो जन्तुः ज्ञानवानपि चेष्टते, किं पुनर्मूर्खःतस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनःनिग्रहः निषेधरूपः किं करिष्यति मम वा अन्यस्य वा ॥ ३३ ॥
सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥ ३३ ॥
सदृशम् अनुरूपं चेष्टते चेष्टां करोति | कस्य ? स्वस्याः स्वकीयायाः प्रकृतेःप्रकृतिर्नाम पूर्वकृतधर्माधर्मादिसंस्कारः वर्तमानजन्मादौ अभिव्यक्तः ; सा प्रकृतिःतस्याः सदृशमेव सर्वो जन्तुः ज्ञानवानपि चेष्टते, किं पुनर्मूर्खःतस्मात् प्रकृतिं यान्ति अनुगच्छन्ति भूतानि प्राणिनःनिग्रहः निषेधरूपः किं करिष्यति मम वा अन्यस्य वा ॥ ३३ ॥

उत्तरत्वेन श्लोकमवतारयति -

सदृशमिति । तत्राहेति ।

सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति -

ज्ञानवानपीति ।

सर्वाण्यपि भूतानि अनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति -

प्रकृतिमिति ।

भूतानां प्रकृत्यधीनत्वेऽपि, प्रकृतिर्भगवता निग्राह्येत्याशङ्क्याह -

निग्रह इति ।

का पुनरियं प्रकृतिः ? यदनुसारिणी भूतानां चेष्टेति पृच्छति -

प्रकृतिर्नामेति ।

भगवदभिप्रेतां प्रकृतिं प्रकटयति -

पूर्वेति ।

आदिशब्देन ज्ञानेच्छादि सङ्गृह्यते ।

यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्वेत् , प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्क्य, विशिनष्टि -

 वर्तमानेति ।

सर्वो जन्तुरित्ययुक्तं, विवेकिप्रवृत्तेरतथात्वादित्याशङ्क्य, ‘पश्वादिभिश्चाविशेषात्’ इति न्यायमनुसरन्नाह -

ज्ञानवानिति ।

ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलितमाह -

तस्मादिति ।

प्रकृतिं यान्ति- प्रकृतिसदृशीं चेष्टां गच्छन्ति, अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः ।

प्रकृतेर्भगवता तत्तुल्येन वा केनचिन्निग्रहमाशङ्क्य अवतारितचतुर्थपादस्यार्थापेक्षितं पूरयति -

मम वेति

॥ ३३ ॥