उत्तरत्वेन श्लोकमवतारयति -
सदृशमिति । तत्राहेति ।
सर्वस्य प्राणिवर्गस्य प्रकृतिवशवर्तित्वे कैमुतिकन्यायं सूचयति -
ज्ञानवानपीति ।
सर्वाण्यपि भूतानि अनिच्छन्त्यपि प्रकृतिसदृशीं चेष्टां गच्छन्तीति निगमयति -
प्रकृतिमिति ।
भूतानां प्रकृत्यधीनत्वेऽपि, प्रकृतिर्भगवता निग्राह्येत्याशङ्क्याह -
निग्रह इति ।
का पुनरियं प्रकृतिः ? यदनुसारिणी भूतानां चेष्टेति पृच्छति -
प्रकृतिर्नामेति ।
भगवदभिप्रेतां प्रकृतिं प्रकटयति -
पूर्वेति ।
आदिशब्देन ज्ञानेच्छादि सङ्गृह्यते ।
यथोक्तः संस्कारः स्वसत्तया प्रवर्तकश्वेत् , प्रलयेऽपि प्रवृत्तिः स्यादित्याशङ्क्य, विशिनष्टि -
वर्तमानेति ।
सर्वो जन्तुरित्ययुक्तं, विवेकिप्रवृत्तेरतथात्वादित्याशङ्क्य, ‘पश्वादिभिश्चाविशेषात्’ इति न्यायमनुसरन्नाह -
ज्ञानवानिति ।
ज्ञानवतामज्ञानवतां च प्रकृत्यधीनत्वाविशेषे फलितमाह -
तस्मादिति ।
प्रकृतिं यान्ति- प्रकृतिसदृशीं चेष्टां गच्छन्ति, अनिच्छन्त्यपि सर्वाणि भूतानीत्यर्थः ।
प्रकृतेर्भगवता तत्तुल्येन वा केनचिन्निग्रहमाशङ्क्य अवतारितचतुर्थपादस्यार्थापेक्षितं पूरयति -
मम वेति
॥ ३३ ॥