श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, परधर्मान् अनुतिष्ठन्ति, स्वधर्मं नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं बिभ्यति त्वच्छासनातिक्रमदोषात् ? तत्राह
कस्मात् पुनः कारणात् त्वदीयं मतं नानुतिष्ठन्ति, परधर्मान् अनुतिष्ठन्ति, स्वधर्मं नानुवर्तन्ते, त्वत्प्रतिकूलाः कथं बिभ्यति त्वच्छासनातिक्रमदोषात् ? तत्राह

भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति -

कस्मादिति ।

भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशङ्क्याह -

त्वत्प्रतिकूला इति ।

राजानुशासनातिक्रमे दोषदर्शनाद् भगवदनुशासनातिक्रमेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः ।