भगवन्मतानुवर्तनमन्तरेण परधर्मानुष्ठाने स्वधर्माननुष्ठाने च कारणं पृच्छति -
कस्मादिति ।
भगवत्प्रतिकूलत्वमेव तत्र कारणमित्याशङ्क्याह -
त्वत्प्रतिकूला इति ।
राजानुशासनातिक्रमे दोषदर्शनाद् भगवदनुशासनातिक्रमेऽपि दोषसम्भवात् प्रतिकूलत्वं भयकारणमित्यर्थः ।