भगवच्छब्दार्थं निर्धारयितुं पौराणिकं वचनमुदाहरति -
ऐश्वर्यस्येति ।
समग्रस्येत्येतत् प्रत्येकं विशेषणैः सम्बध्यते । अथ शब्दस्तथाशब्दपर्यायः समुच्चयार्थः । मोक्षशब्देन तदुपायो ज्ञानं विवक्ष्यते ।
उदाहृतवचसस्तात्पर्यमाह -
ऐश्वर्यादीति ।
स वाच्यो भगवानिति सम्बन्धः ।
तत्रैव पौराणिकं वाक्यान्तरं पठति -
उत्पत्तिमिति ।
भृतानामिति प्रत्येकमुत्पत्त्यादिभिः सम्बध्यते । कारणार्थौ च उत्पत्तिप्रलयशब्दौ । क्रियामात्रस्य पुरुषान्तरगोचरत्वसम्भवात् । आगतिर्गतिश्चेत्यागामिन्यौ सम्पदापदौ सूच्येते ।
वाक्यान्तरस्यापि तात्पर्यमाह -
उत्पत्त्यादीति ।
वेत्तीत्युक्तः साक्षात्कारो विज्ञानमित्युच्यते । समग्रैश्वर्यादिसम्पत्तिसमुच्चयार्थश्चकारः ।