श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति भगवान् उवाच — ॥ ३६ ॥
शृणु त्वं तं वैरिणं सर्वानर्थकरं यं त्वं पृच्छसि इति भगवान् उवाच — ॥ ३६ ॥

सम्प्रति प्रतिवचनं प्रस्तौति -

श्रृण्विति ।

तस्य वैरित्वं स्फोरयति -

सर्वेति ।

अप्रस्तुतं किमिति प्रस्तूयते ? तत्राह -

यं त्वमिति ।