श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
काम एष क्रोध एष रजोगुणसमुद्भवः
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
काम एषः सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमतेअतः क्रोधः अपि एष एव रजोगुणसमुद्भवः रजश्च तत् गुणश्च रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः, रजोगुणस्य वा समुद्भवःकामो हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति ; ‘तृष्णया हि अहं कारितःइति दुःखिनां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयतेमहाशनः महत् अशनं अस्येति महाशनः ; अत एव महापाप्मा ; कामेन हि प्रेरितः जन्तुः पापं करोतिअतः विद्धि एनं कामम् इह संसारे वैरिणम् ॥ ३७ ॥
श्रीभगवानुवाच —
काम एष क्रोध एष रजोगुणसमुद्भवः
महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ ३७ ॥
काम एषः सर्वलोकशत्रुः यन्निमित्ता सर्वानर्थप्राप्तिः प्राणिनाम् एष कामः प्रतिहतः केनचित् क्रोधत्वेन परिणमतेअतः क्रोधः अपि एष एव रजोगुणसमुद्भवः रजश्च तत् गुणश्च रजोगुणः सः समुद्भवः यस्य सः कामः रजोगुणसमुद्भवः, रजोगुणस्य वा समुद्भवःकामो हि उद्भूतः रजः प्रवर्तयन् पुरुषं प्रवर्तयति ; ‘तृष्णया हि अहं कारितःइति दुःखिनां रजःकार्ये सेवादौ प्रवृत्तानां प्रलापः श्रूयतेमहाशनः महत् अशनं अस्येति महाशनः ; अत एव महापाप्मा ; कामेन हि प्रेरितः जन्तुः पापं करोतिअतः विद्धि एनं कामम् इह संसारे वैरिणम् ॥ ३७ ॥

उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह -

काम इति ।

कामस्य सर्वलोकशत्रुत्वं विशदयति -

यन्निमित्तेति ।

तथाऽपि कथं तस्यैव कोधत्वं, तदाह -

स एष इति ।

कामक्रोधयोरेव हेयत्वद्योतनार्थं कारणं कथयति -

रजोगुणेति ।

कारणद्वारा कामादेरेव हेयत्वमुक्त्वा, कार्यद्वाराऽपि तस्य हेयत्वं सूचयति -

रजोगुणस्येति ।

कामस्य पुरुषप्रवर्तकत्वमेव, न रजोगुणजनकत्वम् , इत्याशङ्क्याह -

कामो हीति ।

तत्रैवानुभवानुसारिणीं लोकप्रसिद्धि प्रमाणयति -

तृष्णया हीति ।

तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति -

महाशन इति ।

बहुविषयत्वप्रयुक्तं कर्म निर्दिशति -

अत इति ।

सर्वविषयत्वेऽस्य पापत्वमित्याशङ्क्याह -

कामेनेति ।

कामस्योक्तविशेषणवत्त्वे फलितमाह -

अत इति

॥ ३७ ॥