उक्तलक्षणो भगवान् किमुक्तवानिति, तदाह -
काम इति ।
कामस्य सर्वलोकशत्रुत्वं विशदयति -
यन्निमित्तेति ।
तथाऽपि कथं तस्यैव कोधत्वं, तदाह -
स एष इति ।
कामक्रोधयोरेव हेयत्वद्योतनार्थं कारणं कथयति -
रजोगुणेति ।
कारणद्वारा कामादेरेव हेयत्वमुक्त्वा, कार्यद्वाराऽपि तस्य हेयत्वं सूचयति -
रजोगुणस्येति ।
कामस्य पुरुषप्रवर्तकत्वमेव, न रजोगुणजनकत्वम् , इत्याशङ्क्याह -
कामो हीति ।
तत्रैवानुभवानुसारिणीं लोकप्रसिद्धि प्रमाणयति -
तृष्णया हीति ।
तस्य योग्यायोग्यविभागमन्तरेण बहुविषयत्वं दर्शयति -
महाशन इति ।
बहुविषयत्वप्रयुक्तं कर्म निर्दिशति -
अत इति ।
सर्वविषयत्वेऽस्य पापत्वमित्याशङ्क्याह -
कामेनेति ।
कामस्योक्तविशेषणवत्त्वे फलितमाह -
अत इति
॥ ३७ ॥