प्रतीकमादाय व्याकरोति -
आवृतमित्यादिना ।
ज्ञानिनां प्रति वैरित्वेऽपि, नित्यवैरित्वं कामस्य कथमित्याशङ्क्याह -
ज्ञानी हीति ।
अनर्थप्राप्तिमन्तरेण कामस्य प्रसङ्गावस्था पूर्वमेवेत्युच्यते । अतः शब्देन कामप्रसक्तिरेव परामृश्यते । नित्यमेवेत्युत्पत्त्यवस्था च कामस्य कथ्यते ।
ननु सर्वस्यापि कामात्मता ऩ प्रशस्तेति कामो नित्यवैरी भवति, ततः कुतो ज्ञानिविशेषणमित्याशङ्क्याह -
न त्विति ।
अज्ञस्य नासौ नित्यवैरीत्येतदुपपादयति -
स हीति ।
कार्यप्राप्तिप्रागवस्था पूर्वमित्युक्ता ।