श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥
इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताःतथा इन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकम्तथा मनसः तु परा बुद्धिः निश्चयात्मिकातथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तम्बुद्धेः परतस्तु सः, सः बुद्धेः द्रष्टा पर आत्मा ॥ ४२ ॥
इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ४२ ॥
इन्द्रियाणि श्रोत्रादीनि पञ्च देहं स्थूलं बाह्यं परिच्छिन्नं अपेक्ष्य सौक्ष्म्यान्तरत्वव्यापित्वाद्यपेक्षया पराणि प्रकृष्टानि आहुः पण्डिताःतथा इन्द्रियेभ्यः परं मनः सङ्कल्पविकल्पात्मकम्तथा मनसः तु परा बुद्धिः निश्चयात्मिकातथा यः सर्वदृश्येभ्यः बुद्ध्यन्तेभ्यः आभ्यन्तरः, यं देहिनम् इन्द्रियादिभिः आश्रयैः युक्तः कामः ज्ञानावरणद्वारेण मोहयति इत्युक्तम्बुद्धेः परतस्तु सः, सः बुद्धेः द्रष्टा पर आत्मा ॥ ४२ ॥

किमपेक्षया तेषां परत्वं ? तत्राह -

देहमिति ।

तथाऽपि केन प्रकारेण परत्वं ? तदाह -

सौक्ष्म्येति ।

आदिशब्देन कारणत्वादि गृह्यते ।

इन्द्रियापेक्षया सूक्ष्मत्वादिना मनसः स्वरूपोक्तिपूर्वकं परत्वं कथयति -

तथेति ।

मनसि दर्शितं न्यायं बुद्धावतिदिशति -

तथा मनसस्त्विति ।

‘यो बुद्धेः’ (भ. गी. ३-४२) इत्यादि व्याचष्टे -

तथेत्यादिना ।

आत्मनो यथोक्तविशेषणस्याप्रकृतत्वमाशङ्क्याह  -

यं देहिनमिति

॥ ४२ ॥