आशिषां विदुषो निर्गतत्वे हेतुमाह -
यतेति ।
चित्तवत् आत्मनः सन्यमनं कथम् ? इत्याशङ्क्याह -
आत्मा बाह्य इति ।
द्वयोः संयमने सति अर्थसिद्धमर्थमाह -
त्यक्तेति ।
सर्वपरिग्रहपरित्यागे देहस्थितिरपि दुःस्था स्यात् , इत्याशङ्र्याह -
शरीरमिति ।
मात्रशब्देन पौनरुक्त्यादनर्थकं केवलपदम् , इत्याशङ्क्याह-
तत्रापीति ।
शारीरं केवलमित्यादौ शारीरपदार्थं स्फुटीकर्तुमुभयथा सम्भावनया विकल्पयति -
शारीरमिति ।