श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥ २६ ॥
श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमाग्निषुप्रतीन्द्रियं संयमो भिद्यते इति बहुवचनम्संयमा एव अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थःशब्दादीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं मन्यन्ते ॥ २६ ॥

सम्प्रति यज्ञद्वयमुपन्यस्यति -

श्रोत्रादीनीति ।

बाह्यानां करणानां मनसि संयमस्यैकत्वात् कथं संयमाग्निष्विति बहुवचनम् ? इत्याशङ्क्याह -

प्रतीन्द्रियमिति ।

सम्यमानां प्रत्याहाराधिकरणत्वेन व्यवस्थितानां मनोरूपाणां होमाधारत्वादग्नित्वं व्यपदिशति -

संयमा इति ।

विषयेभ्योऽन्तर्बाह्यानीन्द्रियाणि प्रत्याहरन्तीति सम्यमयज्ञं सन्क्षिप्य दर्शयति -

इन्द्रियेति ।

श्रोत्रादीन्द्रियाग्निषु शब्दादिविषयहोमस्य तत्तदिन्द्रियैस्तत्तद्विषयोपभोगलक्षणस्य सर्वसाधारणत्वमाशङ्क्य, प्रतिषिद्धान् वर्जयित्वा रागद्वेषरहितो भूत्वा प्राप्तान् विषयानुपभुञ्जते तैस्तैरिन्द्रियैः इति विवक्षितं होमं विशदयति-

श्रोत्रादिभिरिति

॥ २६ ॥