भगवदनुसन्धानं कर्तव्यम् उक्त्वा, तेन सह स्वधर्ममपि कुरु युद्धम् इति उपदिशता भगवता समुच्चयः ज्ञानकर्मणोः अङ्गीकृतो भाति, इत्याशङ्क्य, आह -
मयीति ।
मनोबुद्धिगोचरं क्रियाकारकफलजातं सकलमपि ब्रह्मैव, इति भावयन् , युध्यस्व इति ब्रुवता क्रियादिकलापस्य ब्रह्मातिरिक्तस्य अभावाभिलापात् नात्र समुच्चयो विवक्षितः, इत्यर्थः ।
उक्तरीत्या स्वधर्मम् अनुवर्तमानस्य प्रयोजनम् आह –
मामेवेति ।
उक्तसाधनवशात् फलप्राप्तौ प्रतिबन्धाभावं सूचयति -
असंशय इति
॥ ७ ॥