श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किंविशिष्टं पुरुषं याति इति उच्यते
किंविशिष्टं पुरुषं याति इति उच्यते

पुरुषम्अनुचिन्तयन्निति सम्बन्धः । चकारात् कया वा नाड्या उत्क्रामन् , इति अनुकृष्यते । तत्र ध्यानद्वारा प्राप्यस्य पुरुषस्य विशेषणानि दर्शयति -

उच्यत इति ।