‘अपामसोमममृता अभूम’ (ऋक् संं. ६ - ४ - ११)इति श्रुतेः स्वर्गादिगतानामपि समानैव अनावृत्तिः, इत्याशङ्क्यते -
किं पुनरिति ।
अर्थवादश्रुतौ कर्मिणाम् अमृतत्वस्य आपेक्षिकत्वं विवक्षित्वा परिहरति-
उच्यत इति ।