श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति, उच्यते
किं पुनः त्वत्तः अन्यत् प्राप्ताः पुनरावर्तन्ते इति, उच्यते

‘अपामसोमममृता अभूम’ (ऋक् संं. ६ - ४ - ११)इति श्रुतेः स्वर्गादिगतानामपि समानैव अनावृत्तिः, इत्याशङ्क्यते -

किं पुनरिति ।

अर्थवादश्रुतौ कर्मिणाम् अमृतत्वस्य आपेक्षिकत्वं विवक्षित्वा परिहरति-

उच्यत इति ।