श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥
माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति प्राप्नुवन्तिकिंविशिष्टं पुनर्जन्म प्राप्नुवन्ति इति, तद्विशेषणमाहदुःखालयं दुःखानाम् आध्यात्मिकादीनां आलयम् आश्रयम् आलीयन्ते यस्मिन् दुःखानि इति दुःखालयं जन्म केवलं दुःखालयम् , अशाश्वतम् अनवस्थितस्वरूपं नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताःये पुनः मां प्राप्नुवन्ति ते पुनः आवर्तन्ते ॥ १५ ॥
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ १५ ॥
माम् उपेत्य माम् ईश्वरम् उपेत्य मद्भावमापद्य पुनर्जन्म पुनरुत्पत्तिं नाप्नुवन्ति प्राप्नुवन्तिकिंविशिष्टं पुनर्जन्म प्राप्नुवन्ति इति, तद्विशेषणमाहदुःखालयं दुःखानाम् आध्यात्मिकादीनां आलयम् आश्रयम् आलीयन्ते यस्मिन् दुःखानि इति दुःखालयं जन्म केवलं दुःखालयम् , अशाश्वतम् अनवस्थितस्वरूपं नाप्नुवन्ति ईदृशं पुनर्जन्म महात्मानः यतयः संसिद्धिं मोक्षाख्यां परमां प्रकृष्टां गताः प्राप्ताःये पुनः मां प्राप्नुवन्ति ते पुनः आवर्तन्ते ॥ १५ ॥

ईश्वरोपगमनं न सामीप्यमात्रम् , इति व्याचष्टे -

मद्भावमिति ।

पुनर्जन्मनः अनिष्टत्वं प्रश्नद्वारा स्पष्टयति -

किमित्यादिना ।

महात्मत्वम् - प्रकृष्टसत्ववैशिष्ट्यम् । यतयः तस्मिन्नेव ईश्वरे समुत्पन्नसम्यग्दर्शिनो भूत्वा, इति शेषः ।

भगवन्तम् उपगतानाम् अपुनरावृ्त्तौ, ततो विमुखानाम् अनुपजातसम्यग्धियां पुनरावृत्तिः अर्थसिद्धा, इत्याह -

ये पुनरिति

॥ १५ ॥