परशब्दस्य व्यतिरिक्तविषयत्वे तुशब्देन वैलक्षण्यम् उक्त्वा पुनः अन्यशब्दप्रयोगात् पौनरुक्त्यम् , इत्याशङ्क्य, आह -
व्यतिरिक्तत्व इति ।
तुनाद्योतितं वैलक्षण्यम् अन्यशब्देन प्रकटितम् । यतो भिन्नेष्वपि भावभेदेषु सालक्षण्यम् आलक्ष्यते, ततश्च अव्यक्तात् भिन्नत्वेऽपि ब्रह्मणः तेन सादृश्यम् आशङ्क्यते, तन्निवृत्त्यर्थम् अन्यपदम् , इत्यर्थः । यद्वा परशब्दस्य प्रकृष्टवाचिनो भावविशेषणार्थत्वे पुनरुक्तिशङ्कैव नास्ति, इति द्रष्टव्यम् ।
अनादिभावस्य अक्षरस्य अविनाशित्वाम् अर्थसिद्धं समर्थयते -
यः स भाव इति ।
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति, स तु विनाशहेत्वभावान्न विनष्टम् अर्हति, इत्यर्थः
॥ २० ॥