‘अक्षरं ब्रह्म परमम् ‘ इत्युपक्रम्य, तदनुपयुक्तं किमिदम् अन्यदुक्तम् , इत्याशङ्क्य वृत्तम् अनूद्य अनन्तरग्रन्थसङ्गतिम् आह -
यदुपन्यस्तमिति ।
अक्षरस्वरूपे निर्दिदिक्षिते, तस्मिन् पूर्वोक्तयोगमार्गस्य कथम् उपयोगः स्यात् , इत्याशङ्क्य, तत्प्राप्त्युपायत्वेन इत्याह -
अनेनेति ।
गन्तव्यमिति योगमार्गोक्तिः उपयुक्ता, इति शेषः । पूर्वोक्ताम् अव्यक्तात् इति सम्बन्धः ।