श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्
यं प्राप्य निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम्यं परं भावं प्राप्य गत्वा निवर्तन्ते संसाराय, तत् धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥ २१ ॥
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्
यं प्राप्य निवर्तन्ते तद्धाम परमं मम ॥ २१ ॥
योऽसौ अव्यक्तः अक्षरः इत्युक्तः, तमेव अक्षरसंज्ञकम् अव्यक्तं भावम् आहुः परमां प्रकृष्टां गतिम्यं परं भावं प्राप्य गत्वा निवर्तन्ते संसाराय, तत् धाम स्थानं परमं प्रकृष्टं मम, विष्णोः परमं पदमित्यर्थः ॥ २१ ॥

यथोक्ते अव्यक्ते भावे श्रुतिसंमतिम् आह -

अव्यक्त इति ।

तस्य परमगतित्वं साधयति-

यं प्रप्येति ।

योऽसौ अव्यक्तो भावोऽत्र दर्शितः, सः ‘येनाक्षरं पुरुषं वेद सत्यम् ‘ (मु.उ. १-२-१३) इत्यादिश्रुतौ अक्षर इत्युक्तः । तं चाक्षरं भावम् , परमां गतिम् , ‘पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’ (क. उ. १-३-११) इत्याद्याः श्रुतयो वदन्ति, इत्याह -

योऽसाविति ।

परमपुरुषस्य परमगतित्वम् उक्तं व्यनक्ति -

यं भावमिति ।

‘तद्विष्णोः परमं पदम्’ (क. उ. १-३-९) इति श्रुतिम् अत्र संवादयति -

तद्धामेति

॥ २१ ॥