आरोहावरोहयोः अभ्यासवाचिना पुनश्शब्देन संसारस्य अनादित्वं सूच्यतेे । रात्र्यादौ मृतानां ब्रह्मविदाम् अब्रह्मप्राप्तिशङ्कानिवृत्त्यर्थम् अभिमानिदेवताग्रहणाय मार्गयोः नित्यत्वम् आह -
शुक्लेति ।
ज्ञानप्रकाशकत्वात् - विद्याप्रप्यत्वात् अर्चिरादिप्रकाशोपलक्षितत्त्वाच्च, शुक्ला देवयानाख्या गतिः । तदभावात् - ज्ञानप्रकाशकत्वाभावात् धूमाद्यप्रकाशोपलक्षितत्वात् अविद्याप्राप्यत्वाच्च, कृष्णा पितृयाणलक्षणा गतिः । तयोर्गत्योः श्रुतिस्मृतिप्रसिद्ध्यर्थो हिशब्दः ।
जगच्छब्दस्य ज्ञानकर्माधिकृतविषयत्वेन सङ्कोचे हेतुम् आह -
न जगत इति ।
अन्यथा ज्ञानकर्मोपदेशानर्थक्यात् , इत्यर्थः ।
तयोर्नित्यत्वे हेतुम् आह -
संसारस्येति ।
मार्गयोः यावत्संसारभावित्वे फलितम् आह -
तत्रेति ।
क्रममुक्तिः - अनावृतिः । भूयः - भोक्तव्यकर्मक्षये शेषकर्मदशात् , इत्यर्थः
॥ २६ ॥