श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तःतस्य फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम्तत्रअनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, अन्यथाइति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच
अष्टमे नाडीद्वारेण धारणायोगः सगुणः उक्तःतस्य फलम् अग्न्यर्चिरादिक्रमेण कालान्तरे ब्रह्मप्राप्तिलक्षणमेव अनावृत्तिरूपं निर्दिष्टम्तत्रअनेनैव प्रकारेण मोक्षप्राप्तिफलम् अधिगम्यते, अन्यथाइति तदाशङ्काव्याविवर्तयिषया श्रीभगवान् उवाच

अतीतेन आगामिनोऽध्यायस्य अगतार्थत्वं वक्तुं वृत्तमनुवदति -

अष्टम इति ।

नाडी - सुषुम्नाख्या । धारणाख्येन अङ्गेन युक्ता योगो धारणायोगः । सगुणः - सर्वद्वारसंयमनादिगुणः, तेन सहित इत्यर्थः ।

तत्फलोक्त्यर्थम् अनन्तराध्यायारम्भम् आशङ्क्य, आह -

तस्य चेति ।

‘अग्निरर्चिः’ इत्यादिना उपलक्षितेन क्रमवता, देवयानेन पथा इति यावत् ।

 ज्ञानानन्तरमेव यथोक्तफललाभात् अलम् अनेन मार्गेण, इत्याशङ्क्य, आह -

कालान्तर इति ।

अर्चिरादिमार्गेण ब्रह्मप्राप्तौ मुक्तेः मार्गायत्तत्वात् ‘न तस्य’ इत्यादिश्रुतिविरोधः स्यात् , इत्याशयेन शङ्कते -

तत्रेति ।

वृत्तोऽर्थः सप्तम्यर्थः ।

उक्ताशङ्कानिवृत्त्यर्थम् अनन्तराध्यायम् उत्थापयति -

तदाशङ्केति ।

सम्प्रयुक्तत्वेन अपरोक्षत्वाभावेऽपि पूर्वोत्तरग्रन्थालोचनया बुद्धिसन्निधानात् इदंशब्देन ब्रह्मज्ञानं गृहीतम् ; इत्याह -

तद् - बुद्धाविति ।

प्रकृतात् ध्यानात् ज्ञानस्य वैशिष्ट्यावद्योती तुशब्दः, इत्याह -

तुशब्दइति ।

निपातार्थमेव स्फुटयति -

इदमेवेति ।

तस्मिन्नर्थे संवादकत्वेन श्रृतिस्मृती दर्शयति   -

वासुदेव इति ।

अद्वैतज्ञानवत् द्वैतज्ञानमपि केषाञ्चित् मोक्षहेतुः, इत्याशङ्क्य, आह -

नान्यदिति ।

द्वैतज्ञानं मोक्षाय न क्षमम् , इत्यत्र श्रुतिम् उदाहरति -

अथेति ।

अविद्याप्रकरणोपक्रमार्थः अथशब्दः । अतः - अद्वैतात् , अन्यथा - भिन्नत्वेन, इत्यर्थः । विदुः, तत्त्वमिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेममिति शेषः । द्वैतस्य दुर्निरूपत्वेन कल्पितत्वात् तज्ज्ञानं रज्जुसर्पादिज्ञानतुल्यत्वात् न क्षेमप्राप्तिहेतुः, इति चकारार्थः । असूया - गुणेषु दोषाविष्करणम् , तद्रहिताय, ज्ञानाधिकृताय इत्यर्थः ।

ज्ञानम् - ब्रह्मचैतन्यं, तद्विषयं वा प्रमाणज्ञानम् , तस्य तेनैव विशेषितत्वानुपपत्तिम् आशङ्क्य, व्याकरोति -

अनुभवेति ।

विज्ञानम् - अनुभवः - साक्षात्कारः, तेन सहितम् इत्यर्थः ।

उक्तज्ञानं प्राप्तस्य किं स्यात् ? इत्याशङ्क्य, आह -

यज्ज्ञानमिति

॥ १ ॥