श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम्
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
वेदेषु सम्यगधीतेषु यज्ञेषु साद्गुण्येन अनुष्ठितेषु तपःसु सुतप्तेषु दानेषु सम्यग्दत्तेषु, एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्वं फलजातम् ; इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति प्रतिपद्यते आद्यम् आदौ भवम् , कारणं ब्रह्म इत्यर्थः ॥ २८ ॥
वेदेषु यज्ञेषु तपःसु चैव
दानेषु यत्पुण्यफलं प्रदिष्टम्
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम् ॥ २८ ॥
वेदेषु सम्यगधीतेषु यज्ञेषु साद्गुण्येन अनुष्ठितेषु तपःसु सुतप्तेषु दानेषु सम्यग्दत्तेषु, एतेषु यत् पुण्यफलं प्रदिष्टं शास्त्रेण, अत्येति अतीत्य गच्छति तत् सर्वं फलजातम् ; इदं विदित्वा सप्तप्रश्ननिर्णयद्वारेण उक्तम् अर्थं सम्यक् अवधार्य अनुष्ठाय योगी, परम् उत्कृष्टम् ऐश्वरं स्थानम् उपैति प्रतिपद्यते आद्यम् आदौ भवम् , कारणं ब्रह्म इत्यर्थः ॥ २८ ॥

‘इदं विदित्वा’ इत्यत्र इदंशब्दार्थमेव स्फुटयति-

सप्तेति ।

यद्यपि ‘किं तद्ब्रह्म’ (भ. गी. ८-१) इत्यादौ, ‘अधियज्ञः कथं कोऽत्र’ (भ. गी. ८-२) इत्यत्र प्रश्नद्वयंप्रतिभासानुसारेण कश्चित् उक्तम् , तथापि प्रतिवचनालोचनायां द्वित्वप्रतीत्यभावात् प्रकारभेदविवक्षया चशब्दद्वयस्य प्रतिनियतत्वात्  न सप्तेति विरुध्यते ।

न च इदं वेदनम् आपातिकं किन्तु अनुष्ठानपर्यन्तम् इत्याह -

सम्यगिति ।

प्रकृतो ध्याननिष्ठः योगी इत्युच्यते । ऐश्वरम् - विष्णोः परमं पदम् , तदेव तिष्ठति अस्मिन् अशेषम् इति स्थानम् । योगानुष्ठानात् अशेषफलातिशायि मोक्षलक्षणं फलं क्रमेण लब्धुं शक्यम् इति भावः । तदनेन सप्तप्रश्नप्रतिवचनेन योगमार्गं दर्शयता ध्येयत्वेन तत्पदार्थो व्याख्यातः

॥ २८ ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने अष्टमोऽध्यायः ॥ ८ ॥