श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम्तथा राजगुह्यं गुह्यानां राजापवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम्अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम्किञ्चप्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम्अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम्एवमपि, स्याद्दुःखसम्पाद्यमित्यत आहसुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम्तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आहअव्ययम् इति अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम्अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥ २ ॥
राजविद्या विद्यानां राजा, दीप्त्यतिशयवत्त्वात् ; दीप्यते हि इयम् अतिशयेन ब्रह्मविद्या सर्वविद्यानाम्तथा राजगुह्यं गुह्यानां राजापवित्रं पावनं इदम् उत्तमं सर्वेषां पावनानां शुद्धिकारणं ब्रह्मज्ञानम् उत्कृष्टतमम्अनेकजन्मसहस्रसञ्चितमपि धर्माधर्मादि समूलं कर्म क्षणमात्रादेव भस्मीकरोति इत्यतः किं तस्य पावनत्वं वक्तव्यम्किञ्चप्रत्यक्षावगमं प्रत्यक्षेण सुखादेरिव अवगमो यस्य तत् प्रत्यक्षावगमम्अनेकगुणवतोऽपि धर्मविरुद्धत्वं दृष्टम् , तथा आत्मज्ञानं धर्मविरोधि, किन्तु धर्म्यं धर्मादनपेतम्एवमपि, स्याद्दुःखसम्पाद्यमित्यत आहसुसुखं कर्तुम् , यथा रत्नविवेकविज्ञानम्तत्र अल्पायासानामन्येषां कर्मणां सुखसम्पाद्यानाम् अल्पफलत्वं दुष्कराणां महाफलत्वं दृष्टमिति, इदं तु सुखसम्पाद्यत्वात् फलक्षयात् व्येति इति प्राप्ते, आहअव्ययम् इति अस्य फलतः कर्मवत् व्ययः अस्तीति अव्ययम्अतः श्रद्धेयम् आत्मज्ञानम् ॥ २ ॥

ब्रह्मविद्या विद्यानां राजा श्रेष्ठा इत्यत्र हेतुमाह -

दीप्तीति ।

कुतो ब्रह्मविद्याया विद्यान्तरेभ्यो दीप्त्यतिशयवत्त्वम् ? तदाह -

दीप्यते हीति ।

दृश्यते हि विद्वदन्तरेभ्यो लोके पूजातिरेको ब्रह्मविदाम् , इति भावः ।

उत्कृष्टतमं शुद्धिकारणं ब्रह्मज्ञानम् , इत्येतत् उपपादयति -

अनेकेति ।

तत्र च श्रुतिस्मृती प्रमाणयितव्ये । न शास्त्रेैकगम्यम् इदं ज्ञानम् , किन्तु प्रत्यक्षप्रमेयम् इत्याह -

किञ्चेति ।

प्रत्यक्षम् , अवगमो मानम् अस्मिन् इति तथा, यद्वा अवगम्यत इति अवगमः फलम् , प्रत्यक्षः अवगमः अस्य, इति दृष्टफलकत्वं ज्ञानस्य उच्यते ।

धर्म्यम् इत्येतद् व्याकरोति -

अनपेतमिति ।

धर्मस्येव तस्य क्लेशसाध्यत्वम् आशङ्क्य, आह -

एवमपीति ।

तत्र रत्नविषयं विवेकज्ञानं सम्प्रयोगात् उपदेशापेक्षात् अनायासेन दृष्टम् , तथा इदं ब्रह्मज्ञानम् , इत्याह -

तथेति ।

‘अव्ययम् ‘ इति विशेषणम् आशङ्कापूर्वकं विवृणोति -

तत्रेत्यादिना ।

व्यवहारभूमिः सप्तम्यर्थः ।

ज्ञानस्य अक्षयफलत्वे फलितमाह -

अत इति

॥ २ ॥