श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृन्न भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
मत्स्थानि भूतानि ब्रह्मादीनिपश्य मे योगं युक्तिं घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम् , योगम् आत्मनो याथात्म्यमित्यर्थःतथा श्रुतिः असंसर्गित्वात् असङ्गतां दर्शयतिअसङ्गो हि सज्जते’ (बृ. उ. ३ । ९ । २६) इतिइदं आश्चर्यम् अन्यत् पश्यभूतभृत् असङ्गोऽपि सन् भूतानि बिभर्ति ; भूतस्थः, यथोक्तेन न्यायेन दर्शितत्वात् भूतस्थत्वानुपपत्तेःकथं पुनरुच्यतेअसौ मम आत्माइति ? विभज्य देहादिसङ्घातं तस्मिन् अहङ्कारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशतिमम आत्माइति, पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानन्तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः ॥ ५ ॥
मत्स्थानि भूतानि पश्य मे योगमैश्वरम्
भूतभृन्न भूतस्थो ममात्मा भूतभावनः ॥ ५ ॥
मत्स्थानि भूतानि ब्रह्मादीनिपश्य मे योगं युक्तिं घटनं मे मम ऐश्वरम् ईश्वरस्य इमम् ऐश्वरम् , योगम् आत्मनो याथात्म्यमित्यर्थःतथा श्रुतिः असंसर्गित्वात् असङ्गतां दर्शयतिअसङ्गो हि सज्जते’ (बृ. उ. ३ । ९ । २६) इतिइदं आश्चर्यम् अन्यत् पश्यभूतभृत् असङ्गोऽपि सन् भूतानि बिभर्ति ; भूतस्थः, यथोक्तेन न्यायेन दर्शितत्वात् भूतस्थत्वानुपपत्तेःकथं पुनरुच्यतेअसौ मम आत्माइति ? विभज्य देहादिसङ्घातं तस्मिन् अहङ्कारम् अध्यारोप्य लोकबुद्धिम् अनुसरन् व्यपदिशतिमम आत्माइति, पुनः आत्मनः आत्मा अन्यः इति लोकवत् अजानन्तथा भूतभावनः भूतानि भावयति उत्पादयति वर्धयतीति वा भूतभावनः ॥ ५ ॥

भूतानाम् ईश्वरे नैव स्थितिः, इत्यत्र हेतुमाह -

पश्येति ।

आत्मनोऽसङ्गत्वं स्वरूपम् , इत्यत्र प्रमाणमाह -

तथा चेति ।

असङ्गश्चेत् ईश्वरः, तर्हि कथं ‘मत्स्थानि भूतानि’ (भ. गी. ५-५) इत्युक्तम् , कथञ्च तथोक्त्वा ‘न च भत्स्थानि’ इति तद्विरुद्धमुदीरितम् , इत्याशङ्क्य, आह -

इदञ्चेति ।

तर्हि भूतसम्बन्धः स्यात् , इति नेत्याह -

नचेति ।

यथोक्तेन न्यायेन - असङ्गत्वेन, इति यावत् । असङ्गतया वस्तुतो भूतासम्बन्धेऽपि कल्पनया तदविरोधात् न मिथो विरोधोऽस्ति, इति भावः ।

आत्मनः सकाशात् आत्मनोऽन्यत्वायोगात् कुतः सम्बन्धोक्तिः ? इत्याशङ्क्य, आह -

असाविति ।

(विभज्येति) । यथा लोको वस्तुतत्त्वमजानन् भेदम् आरोप्य ‘ममायम् ‘ इति सम्बन्धमनुभवति, न तथा इह सम्बन्धव्यपदेशः, आत्मनि स्वतो भेदाभावात् । अतो भेदे असत्येव लोके सम्बन्धबुद्धिदर्शनम् अनुसरन् भगवान् आत्मनो देहादिसङ्घातं विभज्य अहङ्कारं तस्मिन् आरोप्य ‘असौ ममात्मा’ इति भेदं व्यपदिशति । तथा च सङ्घातस्य ‘मम’ इति व्यपदेशात् ततो नि(कृ)ष्कृष्टस्य स्वरूपस्य आत्मशब्देन निर्देशात् न भूतस्थोऽसौ, इत्यर्थः ।

पूर्वोक्तासङ्गत्वाङ्गीकारेणैव आत्मा भूतानि भावयति, इत्याह -

तथेति

॥ ५ ॥