श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकाले ; तानि
एवं वायुः आकाशे इव मयि स्थितानि सर्वभूतानि स्थितिकाले ; तानि

आकाशे वाय्वादिस्थितिवत् आकाशादीनि भूतानि स्थितिकाले परमेश्वरे स्थितानि चेत् , तर्हि प्रळयकाले ततोऽन्यत्र तिष्ठेयुः, इत्याशङ्क्य, आह -

एवमिति ।