गम्यत इति प्रकृतिविलयान्तं कर्मफलं गतिः इत्याह -
कर्मेति ।
पोष्टा - कर्मफलस्य प्रदाता ।
कार्यकारणप्रपञ्चस्य अधिष्ठानम् इत्याह -
निवास इति ।
शीर्यते दुःखम् अस्मिन् इति व्युत्पत्तिम् आश्रित्य आह -
शरणमिति ।
प्रभवति अस्मात् जगत् इति व्युत्पत्तिम् आदाय उक्तम् -
उत्पत्तिरिति ।
कारणस्य कथम् अव्ययत्वम् ? इत्याशङ्क्य आह -
यावदिति ।
कारणम् अन्तरेणापि कार्यं कदाचित् उदेष्यति, किं कारणेन ? इत्याशङ्क्य आह -
न हीति ।
माभूत् तर्हि संसारदशायामेव कदाचित् कार्योत्पत्तिः इत्याशङ्क्य आह -
नित्यं चेति ।
कारणव्यक्तेः नाशम् अङ्गीकृत्य तदन्यतमव्यक्तिशून्यत्वं पूर्वकालस्य नास्तीति सिद्धवत्कृत्य विशिनष्टि -
बीजेति
॥ १८ ॥