येभ्यः अन्यो न विद्यते इति व्युत्पत्तिम् आश्रित्य आह -
अपृथगिति ।
कार्यस्य इव कारणे तादात्म्यं व्यावर्तयति -
परमिति ।
अहमेव वासुदेवः सर्वात्मा, न मत्तः अन्यत्किञ्चित् अस्ति इति ज्ञात्वा, तमेव प्रत्यञ्चं सदा ध्यायन्ते इत्याह -
चिन्तयन्त इति ।
प्राकृतान् व्यावर्त्य मुख्यान् अधिकारिणः निर्दिशति -
संन्यासिन इति ।
पर्युपासते - परितः - सर्वतः अनवच्छिन्नतया पश्यन्ति, इत्यर्थः ।
नित्याभियुक्तानाम् - नित्यम् - अनवरतम् आदरेण ध्याने व्यापृतानाम् इत्याह -
सततेति ।
योगश्च क्षेमश्च योगक्षेमम् । तत्र अपुनरुक्तम् अर्थम् आह -
योग इति ।
किमर्थं परमार्थदर्शिनां योगक्षेमं वहसि ? इत्याशङ्क्य, आह -
ज्ञानी त्विति ।
अतः तेषां योगक्षेमं वहामि, इति सम्बन्धः ।