श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान्सत्यं वहत्येव ; किन्तु अयं विशेषःअन्ये ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु आत्मार्थं योगक्षेमम् ईहन्ते ; हि ते जीविते मरणे वा आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः भगवानेव तेषां योगक्षेमं वहतीति ॥ २२ ॥
अनन्याश्चिन्तयन्तो मां
ये जनाः पर्युपासते
तेषां नित्याभियुक्तानां
योगक्षेमं वहाम्यहम् ॥ २२ ॥
ननु अन्येषामपि भक्तानां योगक्षेमं वहत्येव भगवान्सत्यं वहत्येव ; किन्तु अयं विशेषःअन्ये ये भक्ताः ते आत्मार्थं स्वयमपि योगक्षेमम् ईहन्ते ; अनन्यदर्शिनस्तु आत्मार्थं योगक्षेमम् ईहन्ते ; हि ते जीविते मरणे वा आत्मनः गृद्धिं कुर्वन्ति ; केवलमेव भगवच्छरणाः ते ; अतः भगवानेव तेषां योगक्षेमं वहतीति ॥ २२ ॥

सम्यग्दर्शननिष्ठानामेव योगक्षेमं वहति भगवान् इति विशेषणम् अमृष्यमाणः शङ्कते -

नन्विति ।

अन्येषामपि भक्तानां भगवान् योगक्षेमं वहति इत्येतद् अङ्गीकरोति -

सत्यमिति ।

तर्हि भक्तेषु ज्ञानिषु च विशेषो नास्ति इति पृच्छाति -

किन्त्विति ।

तत्र विशेषं प्रतिज्ञाय विवृणोति -

अयमित्यादिना ।

योगक्षेमम् उद्दिश्य स्वयम् ईहन्ते - चेष्टां कुर्वन्ति, इति यावत् ।

आत्मविदां स्वार्थं योगक्षेमम् उद्दिश्य चेष्टाभावं स्पष्टयति -

न हीति ।

गुद्धिः - अपेक्षा, कामना । ताम् इत्येतत् । ज्ञानिनां तर्हि सर्वत्र अनास्था इत्याशङ्क्य, आह -

केवलमिति ।

तेषां तदेकशरणत्वे फलितम् आह -

अत इति ।

इतिशब्दो विशेषशब्देन सम्बध्यते

॥ २२ ॥