श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मे विदुः सुरगणाः प्रभवं महर्षयः
अहमादिर्हि देवानां महर्षीणां सर्वशः ॥ २ ॥
मे विदुः जानन्ति सुरगणाः ब्रह्मादयःकिं ते विदुः ? मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम् , अथवा प्रभवं प्रभवनम् उत्पत्तिम्नापि महर्षयः भृग्वादयः विदुःकस्मात् ते विदुरित्युच्यतेअहम् आदिः कारणं हि यस्मात् देवानां महर्षीणां सर्वशः सर्वप्रकारैः ॥ २ ॥
मे विदुः सुरगणाः प्रभवं महर्षयः
अहमादिर्हि देवानां महर्षीणां सर्वशः ॥ २ ॥
मे विदुः जानन्ति सुरगणाः ब्रह्मादयःकिं ते विदुः ? मम प्रभवं प्रभावं प्रभुशक्त्यतिशयम् , अथवा प्रभवं प्रभवनम् उत्पत्तिम्नापि महर्षयः भृग्वादयः विदुःकस्मात् ते विदुरित्युच्यतेअहम् आदिः कारणं हि यस्मात् देवानां महर्षीणां सर्वशः सर्वप्रकारैः ॥ २ ॥

इन्द्रादयः भृग्वादयश्च भगवत्प्रभावं न विन्दन्ति इत्यत्र प्रश्नपूर्वकं हेतुम् आह -

कस्मादिति ।

निमित्तत्वेन उपादानत्वेन च यतः देवानां भगवानेव हेतुः, ततः तद्विकाराः ते न तस्य प्रभावं विदुः इत्यर्थः

॥ २ ॥