प्रभवति अस्मात् , इति प्रभवः सर्वप्रकृतिः सर्वात्मा, इत्याह -
उत्पत्तिरिति ।
सर्वज्ञात् सर्वेश्वरात् मत्तो निमित्तात् , सर्वम् - स्थितिनाशादि भवति ।
मया च अन्तर्यामिना प्रेर्यमाणं सर्वं यथास्वं मर्यादाम् अनतिक्रम्य चेष्टते । तदाह -
मत्त इति ।
इत्थं मम सर्वात्मत्वं सर्वप्रकृतित्वं सर्वेश्वरत्वं सर्वज्ञत्वं च महिमानं ज्ञात्वा मय्येव निष्ठावन्तो भवन्ति, इत्याह -
इत्येवमिति ।
संसारासारताज्ञानवतां भगवद्भजने अधिकारं द्योतयति -
अवगतेति ।
परमार्थतत्त्वे पूर्वोक्तरीत्या ज्ञाते प्रेमादरौ अभिनिवेशाख्यौ भवतः ।
तेन संयुक्तत्वं च भगवद्भजने भवति हेतुः, इत्याह -
भावेति
॥ ८ ॥