भगवत्प्राप्तेः बुद्धिसाध्यत्वे सति अनित्यत्वापत्तेः त्वमपि भक्तेभ्यः बुद्धियोगं ददासि इत्ययुक्तम् , इति शङ्कते -
किमर्थमिति ।
तेषां बुद्धियोगं किमर्थं ददासि इति सम्बन्धः ।
भगवत्प्राप्तिप्रतिबन्धकनाशको बुद्धियोगः, तेन नास्ति तत्प्राप्तेः अनित्यत्वम् , इत्याशङ्क्य आह -
कस्येति ।
भक्तानां तत्प्राप्तिप्रतिबन्धकं विविच्य दर्शयति -
इत्याकाङ्क्षायामिति ।
अविवेको नाम अज्ञानम् । ततो जातं मिथ्याज्ञानम् । तदुभयम् एकीकृत्य तमो विवक्ष्यते । न च तन्नाशकत्वं जडस्य कस्यचित् तदन्तर्भूतस्य युक्तम् । तेन अहं नाशयामि, इत्युक्तम् ।