श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यतः त्वं देवादीनाम् आदिः, अतः
यतः त्वं देवादीनाम् आदिः, अतः

कश्चिदेव महता कष्टेन अनेकजन्मसंसिद्धः जानाति त्वदनुगृहीतः त्वद्रूपम् इत्यभिप्रेत्य आह -

यतः इति ।

स्वयमेव - उपदेशम् अन्तरेण इत्यर्थः । आत्मना प्रत्यक्त्वेन अविषयतया इति यावत् ।