श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
स्वयमेव आत्मना आत्मानं वेत्थ जानासि त्वं निरतिशयज्ञानैश्वर्यबलादिशक्तिमन्तम् ईश्वरं पुरुषोत्तमभूतानि भावयतीति भूतभावनः, हे भूतभावनभूतेश भूतानाम् ईशितःहे देवदेव जगत्पते ॥ १५ ॥
स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम
भूतभावन भूतेश देवदेव जगत्पते ॥ १५ ॥
स्वयमेव आत्मना आत्मानं वेत्थ जानासि त्वं निरतिशयज्ञानैश्वर्यबलादिशक्तिमन्तम् ईश्वरं पुरुषोत्तमभूतानि भावयतीति भूतभावनः, हे भूतभावनभूतेश भूतानाम् ईशितःहे देवदेव जगत्पते ॥ १५ ॥

आत्मानं निरुपाधिकं रूपम् । न च तव सोपाधिकमपि रूपं अन्यस्य गोचरे तिष्ठति इत्याह -

निरतिशयेति ।

पुरुषश्चासौ उत्तमश्च इति क्षराक्षरातीतपूर्णचैतन्यरूपत्वम्‌ सम्बोधनेन बोध्यते ।

सर्वप्रकृतित्वम् सर्वकर्तृत्वञ्च कथयति -

भूतानि इति ।

सर्वेश्वरत्वं आह -

भूतानाम् इति ।

उक्तं ते सोपाधिकं रूपं देवादीनाम् आराध्यताम् अधिगच्छति इत्याह -

देवेति ।

जगतः सर्वस्य स्वामित्वेन पालयितृत्वम् आह -

जगदिति

॥ १५ ॥